| Singular | Dual | Plural |
Nominativo |
दुर्दैववती
durdaivavatī
|
दुर्दैववत्यौ
durdaivavatyau
|
दुर्दैववत्यः
durdaivavatyaḥ
|
Vocativo |
दुर्दैववति
durdaivavati
|
दुर्दैववत्यौ
durdaivavatyau
|
दुर्दैववत्यः
durdaivavatyaḥ
|
Acusativo |
दुर्दैववतीम्
durdaivavatīm
|
दुर्दैववत्यौ
durdaivavatyau
|
दुर्दैववतीः
durdaivavatīḥ
|
Instrumental |
दुर्दैववत्या
durdaivavatyā
|
दुर्दैववतीभ्याम्
durdaivavatībhyām
|
दुर्दैववतीभिः
durdaivavatībhiḥ
|
Dativo |
दुर्दैववत्यै
durdaivavatyai
|
दुर्दैववतीभ्याम्
durdaivavatībhyām
|
दुर्दैववतीभ्यः
durdaivavatībhyaḥ
|
Ablativo |
दुर्दैववत्याः
durdaivavatyāḥ
|
दुर्दैववतीभ्याम्
durdaivavatībhyām
|
दुर्दैववतीभ्यः
durdaivavatībhyaḥ
|
Genitivo |
दुर्दैववत्याः
durdaivavatyāḥ
|
दुर्दैववत्योः
durdaivavatyoḥ
|
दुर्दैववतीनाम्
durdaivavatīnām
|
Locativo |
दुर्दैववत्याम्
durdaivavatyām
|
दुर्दैववत्योः
durdaivavatyoḥ
|
दुर्दैववतीषु
durdaivavatīṣu
|