Sanskrit tools

Sanskrit declension


Declension of दुर्दैववती durdaivavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्दैववती durdaivavatī
दुर्दैववत्यौ durdaivavatyau
दुर्दैववत्यः durdaivavatyaḥ
Vocative दुर्दैववति durdaivavati
दुर्दैववत्यौ durdaivavatyau
दुर्दैववत्यः durdaivavatyaḥ
Accusative दुर्दैववतीम् durdaivavatīm
दुर्दैववत्यौ durdaivavatyau
दुर्दैववतीः durdaivavatīḥ
Instrumental दुर्दैववत्या durdaivavatyā
दुर्दैववतीभ्याम् durdaivavatībhyām
दुर्दैववतीभिः durdaivavatībhiḥ
Dative दुर्दैववत्यै durdaivavatyai
दुर्दैववतीभ्याम् durdaivavatībhyām
दुर्दैववतीभ्यः durdaivavatībhyaḥ
Ablative दुर्दैववत्याः durdaivavatyāḥ
दुर्दैववतीभ्याम् durdaivavatībhyām
दुर्दैववतीभ्यः durdaivavatībhyaḥ
Genitive दुर्दैववत्याः durdaivavatyāḥ
दुर्दैववत्योः durdaivavatyoḥ
दुर्दैववतीनाम् durdaivavatīnām
Locative दुर्दैववत्याम् durdaivavatyām
दुर्दैववत्योः durdaivavatyoḥ
दुर्दैववतीषु durdaivavatīṣu