| Singular | Dual | Plural |
Nominativo |
दुर्द्यूतदेविनी
durdyūtadevinī
|
दुर्द्यूतदेविन्यौ
durdyūtadevinyau
|
दुर्द्यूतदेविन्यः
durdyūtadevinyaḥ
|
Vocativo |
दुर्द्यूतदेविनि
durdyūtadevini
|
दुर्द्यूतदेविन्यौ
durdyūtadevinyau
|
दुर्द्यूतदेविन्यः
durdyūtadevinyaḥ
|
Acusativo |
दुर्द्यूतदेविनीम्
durdyūtadevinīm
|
दुर्द्यूतदेविन्यौ
durdyūtadevinyau
|
दुर्द्यूतदेविनीः
durdyūtadevinīḥ
|
Instrumental |
दुर्द्यूतदेविन्या
durdyūtadevinyā
|
दुर्द्यूतदेविनीभ्याम्
durdyūtadevinībhyām
|
दुर्द्यूतदेविनीभिः
durdyūtadevinībhiḥ
|
Dativo |
दुर्द्यूतदेविन्यै
durdyūtadevinyai
|
दुर्द्यूतदेविनीभ्याम्
durdyūtadevinībhyām
|
दुर्द्यूतदेविनीभ्यः
durdyūtadevinībhyaḥ
|
Ablativo |
दुर्द्यूतदेविन्याः
durdyūtadevinyāḥ
|
दुर्द्यूतदेविनीभ्याम्
durdyūtadevinībhyām
|
दुर्द्यूतदेविनीभ्यः
durdyūtadevinībhyaḥ
|
Genitivo |
दुर्द्यूतदेविन्याः
durdyūtadevinyāḥ
|
दुर्द्यूतदेविन्योः
durdyūtadevinyoḥ
|
दुर्द्यूतदेविनीनाम्
durdyūtadevinīnām
|
Locativo |
दुर्द्यूतदेविन्याम्
durdyūtadevinyām
|
दुर्द्यूतदेविन्योः
durdyūtadevinyoḥ
|
दुर्द्यूतदेविनीषु
durdyūtadevinīṣu
|