Sanskrit tools

Sanskrit declension


Declension of दुर्द्यूतदेविनी durdyūtadevinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्द्यूतदेविनी durdyūtadevinī
दुर्द्यूतदेविन्यौ durdyūtadevinyau
दुर्द्यूतदेविन्यः durdyūtadevinyaḥ
Vocative दुर्द्यूतदेविनि durdyūtadevini
दुर्द्यूतदेविन्यौ durdyūtadevinyau
दुर्द्यूतदेविन्यः durdyūtadevinyaḥ
Accusative दुर्द्यूतदेविनीम् durdyūtadevinīm
दुर्द्यूतदेविन्यौ durdyūtadevinyau
दुर्द्यूतदेविनीः durdyūtadevinīḥ
Instrumental दुर्द्यूतदेविन्या durdyūtadevinyā
दुर्द्यूतदेविनीभ्याम् durdyūtadevinībhyām
दुर्द्यूतदेविनीभिः durdyūtadevinībhiḥ
Dative दुर्द्यूतदेविन्यै durdyūtadevinyai
दुर्द्यूतदेविनीभ्याम् durdyūtadevinībhyām
दुर्द्यूतदेविनीभ्यः durdyūtadevinībhyaḥ
Ablative दुर्द्यूतदेविन्याः durdyūtadevinyāḥ
दुर्द्यूतदेविनीभ्याम् durdyūtadevinībhyām
दुर्द्यूतदेविनीभ्यः durdyūtadevinībhyaḥ
Genitive दुर्द्यूतदेविन्याः durdyūtadevinyāḥ
दुर्द्यूतदेविन्योः durdyūtadevinyoḥ
दुर्द्यूतदेविनीनाम् durdyūtadevinīnām
Locative दुर्द्यूतदेविन्याम् durdyūtadevinyām
दुर्द्यूतदेविन्योः durdyūtadevinyoḥ
दुर्द्यूतदेविनीषु durdyūtadevinīṣu