| Singular | Dual | Plural |
Nominativo |
दुर्धरायोगाध्यायः
durdharāyogādhyāyaḥ
|
दुर्धरायोगाध्यायौ
durdharāyogādhyāyau
|
दुर्धरायोगाध्यायाः
durdharāyogādhyāyāḥ
|
Vocativo |
दुर्धरायोगाध्याय
durdharāyogādhyāya
|
दुर्धरायोगाध्यायौ
durdharāyogādhyāyau
|
दुर्धरायोगाध्यायाः
durdharāyogādhyāyāḥ
|
Acusativo |
दुर्धरायोगाध्यायम्
durdharāyogādhyāyam
|
दुर्धरायोगाध्यायौ
durdharāyogādhyāyau
|
दुर्धरायोगाध्यायान्
durdharāyogādhyāyān
|
Instrumental |
दुर्धरायोगाध्यायेन
durdharāyogādhyāyena
|
दुर्धरायोगाध्यायाभ्याम्
durdharāyogādhyāyābhyām
|
दुर्धरायोगाध्यायैः
durdharāyogādhyāyaiḥ
|
Dativo |
दुर्धरायोगाध्यायाय
durdharāyogādhyāyāya
|
दुर्धरायोगाध्यायाभ्याम्
durdharāyogādhyāyābhyām
|
दुर्धरायोगाध्यायेभ्यः
durdharāyogādhyāyebhyaḥ
|
Ablativo |
दुर्धरायोगाध्यायात्
durdharāyogādhyāyāt
|
दुर्धरायोगाध्यायाभ्याम्
durdharāyogādhyāyābhyām
|
दुर्धरायोगाध्यायेभ्यः
durdharāyogādhyāyebhyaḥ
|
Genitivo |
दुर्धरायोगाध्यायस्य
durdharāyogādhyāyasya
|
दुर्धरायोगाध्याययोः
durdharāyogādhyāyayoḥ
|
दुर्धरायोगाध्यायानाम्
durdharāyogādhyāyānām
|
Locativo |
दुर्धरायोगाध्याये
durdharāyogādhyāye
|
दुर्धरायोगाध्याययोः
durdharāyogādhyāyayoḥ
|
दुर्धरायोगाध्यायेषु
durdharāyogādhyāyeṣu
|