| Singular | Dual | Plural |
Nominativo |
दुर्धरीतुः
durdharītuḥ
|
दुर्धरीतू
durdharītū
|
दुर्धरीतवः
durdharītavaḥ
|
Vocativo |
दुर्धरीतो
durdharīto
|
दुर्धरीतू
durdharītū
|
दुर्धरीतवः
durdharītavaḥ
|
Acusativo |
दुर्धरीतुम्
durdharītum
|
दुर्धरीतू
durdharītū
|
दुर्धरीतून्
durdharītūn
|
Instrumental |
दुर्धरीतुना
durdharītunā
|
दुर्धरीतुभ्याम्
durdharītubhyām
|
दुर्धरीतुभिः
durdharītubhiḥ
|
Dativo |
दुर्धरीतवे
durdharītave
|
दुर्धरीतुभ्याम्
durdharītubhyām
|
दुर्धरीतुभ्यः
durdharītubhyaḥ
|
Ablativo |
दुर्धरीतोः
durdharītoḥ
|
दुर्धरीतुभ्याम्
durdharītubhyām
|
दुर्धरीतुभ्यः
durdharītubhyaḥ
|
Genitivo |
दुर्धरीतोः
durdharītoḥ
|
दुर्धरीत्वोः
durdharītvoḥ
|
दुर्धरीतूनाम्
durdharītūnām
|
Locativo |
दुर्धरीतौ
durdharītau
|
दुर्धरीत्वोः
durdharītvoḥ
|
दुर्धरीतुषु
durdharītuṣu
|