| Singular | Dual | Plural |
Nominativo |
दुर्बोधपदभञ्जिनी
durbodhapadabhañjinī
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिन्यः
durbodhapadabhañjinyaḥ
|
Vocativo |
दुर्बोधपदभञ्जिनि
durbodhapadabhañjini
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिन्यः
durbodhapadabhañjinyaḥ
|
Acusativo |
दुर्बोधपदभञ्जिनीम्
durbodhapadabhañjinīm
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिनीः
durbodhapadabhañjinīḥ
|
Instrumental |
दुर्बोधपदभञ्जिन्या
durbodhapadabhañjinyā
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभिः
durbodhapadabhañjinībhiḥ
|
Dativo |
दुर्बोधपदभञ्जिन्यै
durbodhapadabhañjinyai
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभ्यः
durbodhapadabhañjinībhyaḥ
|
Ablativo |
दुर्बोधपदभञ्जिन्याः
durbodhapadabhañjinyāḥ
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभ्यः
durbodhapadabhañjinībhyaḥ
|
Genitivo |
दुर्बोधपदभञ्जिन्याः
durbodhapadabhañjinyāḥ
|
दुर्बोधपदभञ्जिन्योः
durbodhapadabhañjinyoḥ
|
दुर्बोधपदभञ्जिनीनाम्
durbodhapadabhañjinīnām
|
Locativo |
दुर्बोधपदभञ्जिन्याम्
durbodhapadabhañjinyām
|
दुर्बोधपदभञ्जिन्योः
durbodhapadabhañjinyoḥ
|
दुर्बोधपदभञ्जिनीषु
durbodhapadabhañjinīṣu
|