Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्बोधपदभञ्जिनी durbodhapadabhañjinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo दुर्बोधपदभञ्जिनी durbodhapadabhañjinī
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिन्यः durbodhapadabhañjinyaḥ
Vocativo दुर्बोधपदभञ्जिनि durbodhapadabhañjini
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिन्यः durbodhapadabhañjinyaḥ
Acusativo दुर्बोधपदभञ्जिनीम् durbodhapadabhañjinīm
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिनीः durbodhapadabhañjinīḥ
Instrumental दुर्बोधपदभञ्जिन्या durbodhapadabhañjinyā
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभिः durbodhapadabhañjinībhiḥ
Dativo दुर्बोधपदभञ्जिन्यै durbodhapadabhañjinyai
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभ्यः durbodhapadabhañjinībhyaḥ
Ablativo दुर्बोधपदभञ्जिन्याः durbodhapadabhañjinyāḥ
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभ्यः durbodhapadabhañjinībhyaḥ
Genitivo दुर्बोधपदभञ्जिन्याः durbodhapadabhañjinyāḥ
दुर्बोधपदभञ्जिन्योः durbodhapadabhañjinyoḥ
दुर्बोधपदभञ्जिनीनाम् durbodhapadabhañjinīnām
Locativo दुर्बोधपदभञ्जिन्याम् durbodhapadabhañjinyām
दुर्बोधपदभञ्जिन्योः durbodhapadabhañjinyoḥ
दुर्बोधपदभञ्जिनीषु durbodhapadabhañjinīṣu