Sanskrit tools

Sanskrit declension


Declension of दुर्बोधपदभञ्जिनी durbodhapadabhañjinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुर्बोधपदभञ्जिनी durbodhapadabhañjinī
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिन्यः durbodhapadabhañjinyaḥ
Vocative दुर्बोधपदभञ्जिनि durbodhapadabhañjini
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिन्यः durbodhapadabhañjinyaḥ
Accusative दुर्बोधपदभञ्जिनीम् durbodhapadabhañjinīm
दुर्बोधपदभञ्जिन्यौ durbodhapadabhañjinyau
दुर्बोधपदभञ्जिनीः durbodhapadabhañjinīḥ
Instrumental दुर्बोधपदभञ्जिन्या durbodhapadabhañjinyā
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभिः durbodhapadabhañjinībhiḥ
Dative दुर्बोधपदभञ्जिन्यै durbodhapadabhañjinyai
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभ्यः durbodhapadabhañjinībhyaḥ
Ablative दुर्बोधपदभञ्जिन्याः durbodhapadabhañjinyāḥ
दुर्बोधपदभञ्जिनीभ्याम् durbodhapadabhañjinībhyām
दुर्बोधपदभञ्जिनीभ्यः durbodhapadabhañjinībhyaḥ
Genitive दुर्बोधपदभञ्जिन्याः durbodhapadabhañjinyāḥ
दुर्बोधपदभञ्जिन्योः durbodhapadabhañjinyoḥ
दुर्बोधपदभञ्जिनीनाम् durbodhapadabhañjinīnām
Locative दुर्बोधपदभञ्जिन्याम् durbodhapadabhañjinyām
दुर्बोधपदभञ्जिन्योः durbodhapadabhañjinyoḥ
दुर्बोधपदभञ्जिनीषु durbodhapadabhañjinīṣu