| Singular | Dual | Plural |
Nominative |
दुर्बोधपदभञ्जिनी
durbodhapadabhañjinī
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिन्यः
durbodhapadabhañjinyaḥ
|
Vocative |
दुर्बोधपदभञ्जिनि
durbodhapadabhañjini
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिन्यः
durbodhapadabhañjinyaḥ
|
Accusative |
दुर्बोधपदभञ्जिनीम्
durbodhapadabhañjinīm
|
दुर्बोधपदभञ्जिन्यौ
durbodhapadabhañjinyau
|
दुर्बोधपदभञ्जिनीः
durbodhapadabhañjinīḥ
|
Instrumental |
दुर्बोधपदभञ्जिन्या
durbodhapadabhañjinyā
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभिः
durbodhapadabhañjinībhiḥ
|
Dative |
दुर्बोधपदभञ्जिन्यै
durbodhapadabhañjinyai
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभ्यः
durbodhapadabhañjinībhyaḥ
|
Ablative |
दुर्बोधपदभञ्जिन्याः
durbodhapadabhañjinyāḥ
|
दुर्बोधपदभञ्जिनीभ्याम्
durbodhapadabhañjinībhyām
|
दुर्बोधपदभञ्जिनीभ्यः
durbodhapadabhañjinībhyaḥ
|
Genitive |
दुर्बोधपदभञ्जिन्याः
durbodhapadabhañjinyāḥ
|
दुर्बोधपदभञ्जिन्योः
durbodhapadabhañjinyoḥ
|
दुर्बोधपदभञ्जिनीनाम्
durbodhapadabhañjinīnām
|
Locative |
दुर्बोधपदभञ्जिन्याम्
durbodhapadabhañjinyām
|
दुर्बोधपदभञ्जिन्योः
durbodhapadabhañjinyoḥ
|
दुर्बोधपदभञ्जिनीषु
durbodhapadabhañjinīṣu
|