| Singular | Dual | Plural |
Nominativo |
दुर्भिदः
durbhidaḥ
|
दुर्भिदौ
durbhidau
|
दुर्भिदाः
durbhidāḥ
|
Vocativo |
दुर्भिद
durbhida
|
दुर्भिदौ
durbhidau
|
दुर्भिदाः
durbhidāḥ
|
Acusativo |
दुर्भिदम्
durbhidam
|
दुर्भिदौ
durbhidau
|
दुर्भिदान्
durbhidān
|
Instrumental |
दुर्भिदेन
durbhidena
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदैः
durbhidaiḥ
|
Dativo |
दुर्भिदाय
durbhidāya
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदेभ्यः
durbhidebhyaḥ
|
Ablativo |
दुर्भिदात्
durbhidāt
|
दुर्भिदाभ्याम्
durbhidābhyām
|
दुर्भिदेभ्यः
durbhidebhyaḥ
|
Genitivo |
दुर्भिदस्य
durbhidasya
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदानाम्
durbhidānām
|
Locativo |
दुर्भिदे
durbhide
|
दुर्भिदयोः
durbhidayoḥ
|
दुर्भिदेषु
durbhideṣu
|