| Singular | Dual | Plural |
Nominativo |
दुर्वचकः
durvacakaḥ
|
दुर्वचकौ
durvacakau
|
दुर्वचकाः
durvacakāḥ
|
Vocativo |
दुर्वचक
durvacaka
|
दुर्वचकौ
durvacakau
|
दुर्वचकाः
durvacakāḥ
|
Acusativo |
दुर्वचकम्
durvacakam
|
दुर्वचकौ
durvacakau
|
दुर्वचकान्
durvacakān
|
Instrumental |
दुर्वचकेन
durvacakena
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकैः
durvacakaiḥ
|
Dativo |
दुर्वचकाय
durvacakāya
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकेभ्यः
durvacakebhyaḥ
|
Ablativo |
दुर्वचकात्
durvacakāt
|
दुर्वचकाभ्याम्
durvacakābhyām
|
दुर्वचकेभ्यः
durvacakebhyaḥ
|
Genitivo |
दुर्वचकस्य
durvacakasya
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकानाम्
durvacakānām
|
Locativo |
दुर्वचके
durvacake
|
दुर्वचकयोः
durvacakayoḥ
|
दुर्वचकेषु
durvacakeṣu
|