| Singular | Dual | Plural |
Nominativo |
दुर्वाच्यः
durvācyaḥ
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Vocativo |
दुर्वाच्य
durvācya
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्याः
durvācyāḥ
|
Acusativo |
दुर्वाच्यम्
durvācyam
|
दुर्वाच्यौ
durvācyau
|
दुर्वाच्यान्
durvācyān
|
Instrumental |
दुर्वाच्येन
durvācyena
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्यैः
durvācyaiḥ
|
Dativo |
दुर्वाच्याय
durvācyāya
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्येभ्यः
durvācyebhyaḥ
|
Ablativo |
दुर्वाच्यात्
durvācyāt
|
दुर्वाच्याभ्याम्
durvācyābhyām
|
दुर्वाच्येभ्यः
durvācyebhyaḥ
|
Genitivo |
दुर्वाच्यस्य
durvācyasya
|
दुर्वाच्ययोः
durvācyayoḥ
|
दुर्वाच्यानाम्
durvācyānām
|
Locativo |
दुर्वाच्ये
durvācye
|
दुर्वाच्ययोः
durvācyayoḥ
|
दुर्वाच्येषु
durvācyeṣu
|