Singular | Dual | Plural | |
Nominativo |
दूरूपः
dūrūpaḥ |
दूरूपौ
dūrūpau |
दूरूपाः
dūrūpāḥ |
Vocativo |
दूरूप
dūrūpa |
दूरूपौ
dūrūpau |
दूरूपाः
dūrūpāḥ |
Acusativo |
दूरूपम्
dūrūpam |
दूरूपौ
dūrūpau |
दूरूपान्
dūrūpān |
Instrumental |
दूरूपेण
dūrūpeṇa |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपैः
dūrūpaiḥ |
Dativo |
दूरूपाय
dūrūpāya |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपेभ्यः
dūrūpebhyaḥ |
Ablativo |
दूरूपात्
dūrūpāt |
दूरूपाभ्याम्
dūrūpābhyām |
दूरूपेभ्यः
dūrūpebhyaḥ |
Genitivo |
दूरूपस्य
dūrūpasya |
दूरूपयोः
dūrūpayoḥ |
दूरूपाणाम्
dūrūpāṇām |
Locativo |
दूरूपे
dūrūpe |
दूरूपयोः
dūrūpayoḥ |
दूरूपेषु
dūrūpeṣu |