| Singular | Dual | Plural |
Nominativo |
देहबद्धम्
dehabaddham
|
देहबद्धे
dehabaddhe
|
देहबद्धानि
dehabaddhāni
|
Vocativo |
देहबद्ध
dehabaddha
|
देहबद्धे
dehabaddhe
|
देहबद्धानि
dehabaddhāni
|
Acusativo |
देहबद्धम्
dehabaddham
|
देहबद्धे
dehabaddhe
|
देहबद्धानि
dehabaddhāni
|
Instrumental |
देहबद्धेन
dehabaddhena
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धैः
dehabaddhaiḥ
|
Dativo |
देहबद्धाय
dehabaddhāya
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धेभ्यः
dehabaddhebhyaḥ
|
Ablativo |
देहबद्धात्
dehabaddhāt
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धेभ्यः
dehabaddhebhyaḥ
|
Genitivo |
देहबद्धस्य
dehabaddhasya
|
देहबद्धयोः
dehabaddhayoḥ
|
देहबद्धानाम्
dehabaddhānām
|
Locativo |
देहबद्धे
dehabaddhe
|
देहबद्धयोः
dehabaddhayoḥ
|
देहबद्धेषु
dehabaddheṣu
|