| Singular | Dual | Plural |
Nominativo |
धनैषिणी
dhanaiṣiṇī
|
धनैषिण्यौ
dhanaiṣiṇyau
|
धनैषिण्यः
dhanaiṣiṇyaḥ
|
Vocativo |
धनैषिणि
dhanaiṣiṇi
|
धनैषिण्यौ
dhanaiṣiṇyau
|
धनैषिण्यः
dhanaiṣiṇyaḥ
|
Acusativo |
धनैषिणीम्
dhanaiṣiṇīm
|
धनैषिण्यौ
dhanaiṣiṇyau
|
धनैषिणीः
dhanaiṣiṇīḥ
|
Instrumental |
धनैषिण्या
dhanaiṣiṇyā
|
धनैषिणीभ्याम्
dhanaiṣiṇībhyām
|
धनैषिणीभिः
dhanaiṣiṇībhiḥ
|
Dativo |
धनैषिण्यै
dhanaiṣiṇyai
|
धनैषिणीभ्याम्
dhanaiṣiṇībhyām
|
धनैषिणीभ्यः
dhanaiṣiṇībhyaḥ
|
Ablativo |
धनैषिण्याः
dhanaiṣiṇyāḥ
|
धनैषिणीभ्याम्
dhanaiṣiṇībhyām
|
धनैषिणीभ्यः
dhanaiṣiṇībhyaḥ
|
Genitivo |
धनैषिण्याः
dhanaiṣiṇyāḥ
|
धनैषिण्योः
dhanaiṣiṇyoḥ
|
धनैषिणीनाम्
dhanaiṣiṇīnām
|
Locativo |
धनैषिण्याम्
dhanaiṣiṇyām
|
धनैषिण्योः
dhanaiṣiṇyoḥ
|
धनैषिणीषु
dhanaiṣiṇīṣu
|