Singular | Dual | Plural | |
Nominativo |
धनिका
dhanikā |
धनिके
dhanike |
धनिकाः
dhanikāḥ |
Vocativo |
धनिके
dhanike |
धनिके
dhanike |
धनिकाः
dhanikāḥ |
Acusativo |
धनिकाम्
dhanikām |
धनिके
dhanike |
धनिकाः
dhanikāḥ |
Instrumental |
धनिकया
dhanikayā |
धनिकाभ्याम्
dhanikābhyām |
धनिकाभिः
dhanikābhiḥ |
Dativo |
धनिकायै
dhanikāyai |
धनिकाभ्याम्
dhanikābhyām |
धनिकाभ्यः
dhanikābhyaḥ |
Ablativo |
धनिकायाः
dhanikāyāḥ |
धनिकाभ्याम्
dhanikābhyām |
धनिकाभ्यः
dhanikābhyaḥ |
Genitivo |
धनिकायाः
dhanikāyāḥ |
धनिकयोः
dhanikayoḥ |
धनिकानाम्
dhanikānām |
Locativo |
धनिकायाम्
dhanikāyām |
धनिकयोः
dhanikayoḥ |
धनिकासु
dhanikāsu |