| Singular | Dual | Plural |
Nominativo |
धन्याशी
dhanyāśī
|
धन्याश्यौ
dhanyāśyau
|
धन्याश्यः
dhanyāśyaḥ
|
Vocativo |
धन्याशि
dhanyāśi
|
धन्याश्यौ
dhanyāśyau
|
धन्याश्यः
dhanyāśyaḥ
|
Acusativo |
धन्याशीम्
dhanyāśīm
|
धन्याश्यौ
dhanyāśyau
|
धन्याशीः
dhanyāśīḥ
|
Instrumental |
धन्याश्या
dhanyāśyā
|
धन्याशीभ्याम्
dhanyāśībhyām
|
धन्याशीभिः
dhanyāśībhiḥ
|
Dativo |
धन्याश्यै
dhanyāśyai
|
धन्याशीभ्याम्
dhanyāśībhyām
|
धन्याशीभ्यः
dhanyāśībhyaḥ
|
Ablativo |
धन्याश्याः
dhanyāśyāḥ
|
धन्याशीभ्याम्
dhanyāśībhyām
|
धन्याशीभ्यः
dhanyāśībhyaḥ
|
Genitivo |
धन्याश्याः
dhanyāśyāḥ
|
धन्याश्योः
dhanyāśyoḥ
|
धन्याशीनाम्
dhanyāśīnām
|
Locativo |
धन्याश्याम्
dhanyāśyām
|
धन्याश्योः
dhanyāśyoḥ
|
धन्याशीषु
dhanyāśīṣu
|