Sanskrit tools

Sanskrit declension


Declension of धन्याशी dhanyāśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धन्याशी dhanyāśī
धन्याश्यौ dhanyāśyau
धन्याश्यः dhanyāśyaḥ
Vocative धन्याशि dhanyāśi
धन्याश्यौ dhanyāśyau
धन्याश्यः dhanyāśyaḥ
Accusative धन्याशीम् dhanyāśīm
धन्याश्यौ dhanyāśyau
धन्याशीः dhanyāśīḥ
Instrumental धन्याश्या dhanyāśyā
धन्याशीभ्याम् dhanyāśībhyām
धन्याशीभिः dhanyāśībhiḥ
Dative धन्याश्यै dhanyāśyai
धन्याशीभ्याम् dhanyāśībhyām
धन्याशीभ्यः dhanyāśībhyaḥ
Ablative धन्याश्याः dhanyāśyāḥ
धन्याशीभ्याम् dhanyāśībhyām
धन्याशीभ्यः dhanyāśībhyaḥ
Genitive धन्याश्याः dhanyāśyāḥ
धन्याश्योः dhanyāśyoḥ
धन्याशीनाम् dhanyāśīnām
Locative धन्याश्याम् dhanyāśyām
धन्याश्योः dhanyāśyoḥ
धन्याशीषु dhanyāśīṣu