| Singular | Dual | Plural |
Nominativo |
धनुर्वक्त्रः
dhanurvaktraḥ
|
धनुर्वक्त्रौ
dhanurvaktrau
|
धनुर्वक्त्राः
dhanurvaktrāḥ
|
Vocativo |
धनुर्वक्त्र
dhanurvaktra
|
धनुर्वक्त्रौ
dhanurvaktrau
|
धनुर्वक्त्राः
dhanurvaktrāḥ
|
Acusativo |
धनुर्वक्त्रम्
dhanurvaktram
|
धनुर्वक्त्रौ
dhanurvaktrau
|
धनुर्वक्त्रान्
dhanurvaktrān
|
Instrumental |
धनुर्वक्त्रेण
dhanurvaktreṇa
|
धनुर्वक्त्राभ्याम्
dhanurvaktrābhyām
|
धनुर्वक्त्रैः
dhanurvaktraiḥ
|
Dativo |
धनुर्वक्त्राय
dhanurvaktrāya
|
धनुर्वक्त्राभ्याम्
dhanurvaktrābhyām
|
धनुर्वक्त्रेभ्यः
dhanurvaktrebhyaḥ
|
Ablativo |
धनुर्वक्त्रात्
dhanurvaktrāt
|
धनुर्वक्त्राभ्याम्
dhanurvaktrābhyām
|
धनुर्वक्त्रेभ्यः
dhanurvaktrebhyaḥ
|
Genitivo |
धनुर्वक्त्रस्य
dhanurvaktrasya
|
धनुर्वक्त्रयोः
dhanurvaktrayoḥ
|
धनुर्वक्त्राणाम्
dhanurvaktrāṇām
|
Locativo |
धनुर्वक्त्रे
dhanurvaktre
|
धनुर्वक्त्रयोः
dhanurvaktrayoḥ
|
धनुर्वक्त्रेषु
dhanurvaktreṣu
|