Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुर्वेदपरायण dhanurvedaparāyaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुर्वेदपरायणः dhanurvedaparāyaṇaḥ
धनुर्वेदपरायणौ dhanurvedaparāyaṇau
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Vocativo धनुर्वेदपरायण dhanurvedaparāyaṇa
धनुर्वेदपरायणौ dhanurvedaparāyaṇau
धनुर्वेदपरायणाः dhanurvedaparāyaṇāḥ
Acusativo धनुर्वेदपरायणम् dhanurvedaparāyaṇam
धनुर्वेदपरायणौ dhanurvedaparāyaṇau
धनुर्वेदपरायणान् dhanurvedaparāyaṇān
Instrumental धनुर्वेदपरायणेन dhanurvedaparāyaṇena
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणैः dhanurvedaparāyaṇaiḥ
Dativo धनुर्वेदपरायणाय dhanurvedaparāyaṇāya
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणेभ्यः dhanurvedaparāyaṇebhyaḥ
Ablativo धनुर्वेदपरायणात् dhanurvedaparāyaṇāt
धनुर्वेदपरायणाभ्याम् dhanurvedaparāyaṇābhyām
धनुर्वेदपरायणेभ्यः dhanurvedaparāyaṇebhyaḥ
Genitivo धनुर्वेदपरायणस्य dhanurvedaparāyaṇasya
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणानाम् dhanurvedaparāyaṇānām
Locativo धनुर्वेदपरायणे dhanurvedaparāyaṇe
धनुर्वेदपरायणयोः dhanurvedaparāyaṇayoḥ
धनुर्वेदपरायणेषु dhanurvedaparāyaṇeṣu