Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुष्कर dhanuṣkara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धनुष्करः dhanuṣkaraḥ
धनुष्करौ dhanuṣkarau
धनुष्कराः dhanuṣkarāḥ
Vocativo धनुष्कर dhanuṣkara
धनुष्करौ dhanuṣkarau
धनुष्कराः dhanuṣkarāḥ
Acusativo धनुष्करम् dhanuṣkaram
धनुष्करौ dhanuṣkarau
धनुष्करान् dhanuṣkarān
Instrumental धनुष्करेण dhanuṣkareṇa
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्करैः dhanuṣkaraiḥ
Dativo धनुष्कराय dhanuṣkarāya
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्करेभ्यः dhanuṣkarebhyaḥ
Ablativo धनुष्करात् dhanuṣkarāt
धनुष्कराभ्याम् dhanuṣkarābhyām
धनुष्करेभ्यः dhanuṣkarebhyaḥ
Genitivo धनुष्करस्य dhanuṣkarasya
धनुष्करयोः dhanuṣkarayoḥ
धनुष्कराणाम् dhanuṣkarāṇām
Locativo धनुष्करे dhanuṣkare
धनुष्करयोः dhanuṣkarayoḥ
धनुष्करेषु dhanuṣkareṣu