Singular | Dual | Plural | |
Nominativo |
धन्वम्
dhanvam |
धन्वे
dhanve |
धन्वानि
dhanvāni |
Vocativo |
धन्व
dhanva |
धन्वे
dhanve |
धन्वानि
dhanvāni |
Acusativo |
धन्वम्
dhanvam |
धन्वे
dhanve |
धन्वानि
dhanvāni |
Instrumental |
धन्वेन
dhanvena |
धन्वाभ्याम्
dhanvābhyām |
धन्वैः
dhanvaiḥ |
Dativo |
धन्वाय
dhanvāya |
धन्वाभ्याम्
dhanvābhyām |
धन्वेभ्यः
dhanvebhyaḥ |
Ablativo |
धन्वात्
dhanvāt |
धन्वाभ्याम्
dhanvābhyām |
धन्वेभ्यः
dhanvebhyaḥ |
Genitivo |
धन्वस्य
dhanvasya |
धन्वयोः
dhanvayoḥ |
धन्वानाम्
dhanvānām |
Locativo |
धन्वे
dhanve |
धन्वयोः
dhanvayoḥ |
धन्वेषु
dhanveṣu |