| Singular | Dual | Plural |
Nominativo |
धन्वन्तरिविलासः
dhanvantarivilāsaḥ
|
धन्वन्तरिविलासौ
dhanvantarivilāsau
|
धन्वन्तरिविलासाः
dhanvantarivilāsāḥ
|
Vocativo |
धन्वन्तरिविलास
dhanvantarivilāsa
|
धन्वन्तरिविलासौ
dhanvantarivilāsau
|
धन्वन्तरिविलासाः
dhanvantarivilāsāḥ
|
Acusativo |
धन्वन्तरिविलासम्
dhanvantarivilāsam
|
धन्वन्तरिविलासौ
dhanvantarivilāsau
|
धन्वन्तरिविलासान्
dhanvantarivilāsān
|
Instrumental |
धन्वन्तरिविलासेन
dhanvantarivilāsena
|
धन्वन्तरिविलासाभ्याम्
dhanvantarivilāsābhyām
|
धन्वन्तरिविलासैः
dhanvantarivilāsaiḥ
|
Dativo |
धन्वन्तरिविलासाय
dhanvantarivilāsāya
|
धन्वन्तरिविलासाभ्याम्
dhanvantarivilāsābhyām
|
धन्वन्तरिविलासेभ्यः
dhanvantarivilāsebhyaḥ
|
Ablativo |
धन्वन्तरिविलासात्
dhanvantarivilāsāt
|
धन्वन्तरिविलासाभ्याम्
dhanvantarivilāsābhyām
|
धन्वन्तरिविलासेभ्यः
dhanvantarivilāsebhyaḥ
|
Genitivo |
धन्वन्तरिविलासस्य
dhanvantarivilāsasya
|
धन्वन्तरिविलासयोः
dhanvantarivilāsayoḥ
|
धन्वन्तरिविलासानाम्
dhanvantarivilāsānām
|
Locativo |
धन्वन्तरिविलासे
dhanvantarivilāse
|
धन्वन्तरिविलासयोः
dhanvantarivilāsayoḥ
|
धन्वन्तरिविलासेषु
dhanvantarivilāseṣu
|