Singular | Dual | Plural | |
Nominativo |
धन्वनम्
dhanvanam |
धन्वने
dhanvane |
धन्वनानि
dhanvanāni |
Vocativo |
धन्वन
dhanvana |
धन्वने
dhanvane |
धन्वनानि
dhanvanāni |
Acusativo |
धन्वनम्
dhanvanam |
धन्वने
dhanvane |
धन्वनानि
dhanvanāni |
Instrumental |
धन्वनेन
dhanvanena |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनैः
dhanvanaiḥ |
Dativo |
धन्वनाय
dhanvanāya |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनेभ्यः
dhanvanebhyaḥ |
Ablativo |
धन्वनात्
dhanvanāt |
धन्वनाभ्याम्
dhanvanābhyām |
धन्वनेभ्यः
dhanvanebhyaḥ |
Genitivo |
धन्वनस्य
dhanvanasya |
धन्वनयोः
dhanvanayoḥ |
धन्वनानाम्
dhanvanānām |
Locativo |
धन्वने
dhanvane |
धन्वनयोः
dhanvanayoḥ |
धन्वनेषु
dhanvaneṣu |