| Singular | Dual | Plural |
| Nominativo |
धरणीध्रः
dharaṇīdhraḥ
|
धरणीध्रौ
dharaṇīdhrau
|
धरणीध्राः
dharaṇīdhrāḥ
|
| Vocativo |
धरणीध्र
dharaṇīdhra
|
धरणीध्रौ
dharaṇīdhrau
|
धरणीध्राः
dharaṇīdhrāḥ
|
| Acusativo |
धरणीध्रम्
dharaṇīdhram
|
धरणीध्रौ
dharaṇīdhrau
|
धरणीध्रान्
dharaṇīdhrān
|
| Instrumental |
धरणीध्रेण
dharaṇīdhreṇa
|
धरणीध्राभ्याम्
dharaṇīdhrābhyām
|
धरणीध्रैः
dharaṇīdhraiḥ
|
| Dativo |
धरणीध्राय
dharaṇīdhrāya
|
धरणीध्राभ्याम्
dharaṇīdhrābhyām
|
धरणीध्रेभ्यः
dharaṇīdhrebhyaḥ
|
| Ablativo |
धरणीध्रात्
dharaṇīdhrāt
|
धरणीध्राभ्याम्
dharaṇīdhrābhyām
|
धरणीध्रेभ्यः
dharaṇīdhrebhyaḥ
|
| Genitivo |
धरणीध्रस्य
dharaṇīdhrasya
|
धरणीध्रयोः
dharaṇīdhrayoḥ
|
धरणीध्राणाम्
dharaṇīdhrāṇām
|
| Locativo |
धरणीध्रे
dharaṇīdhre
|
धरणीध्रयोः
dharaṇīdhrayoḥ
|
धरणीध्रेषु
dharaṇīdhreṣu
|