| Singular | Dual | Plural |
Nominativo |
धर्मचिन्तकः
dharmacintakaḥ
|
धर्मचिन्तकौ
dharmacintakau
|
धर्मचिन्तकाः
dharmacintakāḥ
|
Vocativo |
धर्मचिन्तक
dharmacintaka
|
धर्मचिन्तकौ
dharmacintakau
|
धर्मचिन्तकाः
dharmacintakāḥ
|
Acusativo |
धर्मचिन्तकम्
dharmacintakam
|
धर्मचिन्तकौ
dharmacintakau
|
धर्मचिन्तकान्
dharmacintakān
|
Instrumental |
धर्मचिन्तकेन
dharmacintakena
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकैः
dharmacintakaiḥ
|
Dativo |
धर्मचिन्तकाय
dharmacintakāya
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकेभ्यः
dharmacintakebhyaḥ
|
Ablativo |
धर्मचिन्तकात्
dharmacintakāt
|
धर्मचिन्तकाभ्याम्
dharmacintakābhyām
|
धर्मचिन्तकेभ्यः
dharmacintakebhyaḥ
|
Genitivo |
धर्मचिन्तकस्य
dharmacintakasya
|
धर्मचिन्तकयोः
dharmacintakayoḥ
|
धर्मचिन्तकानाम्
dharmacintakānām
|
Locativo |
धर्मचिन्तके
dharmacintake
|
धर्मचिन्तकयोः
dharmacintakayoḥ
|
धर्मचिन्तकेषु
dharmacintakeṣu
|