Herramientas de sánscrito

Declinación del sánscrito


Declinación de धर्मचिन्तक dharmacintaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo धर्मचिन्तकः dharmacintakaḥ
धर्मचिन्तकौ dharmacintakau
धर्मचिन्तकाः dharmacintakāḥ
Vocativo धर्मचिन्तक dharmacintaka
धर्मचिन्तकौ dharmacintakau
धर्मचिन्तकाः dharmacintakāḥ
Acusativo धर्मचिन्तकम् dharmacintakam
धर्मचिन्तकौ dharmacintakau
धर्मचिन्तकान् dharmacintakān
Instrumental धर्मचिन्तकेन dharmacintakena
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकैः dharmacintakaiḥ
Dativo धर्मचिन्तकाय dharmacintakāya
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकेभ्यः dharmacintakebhyaḥ
Ablativo धर्मचिन्तकात् dharmacintakāt
धर्मचिन्तकाभ्याम् dharmacintakābhyām
धर्मचिन्तकेभ्यः dharmacintakebhyaḥ
Genitivo धर्मचिन्तकस्य dharmacintakasya
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकानाम् dharmacintakānām
Locativo धर्मचिन्तके dharmacintake
धर्मचिन्तकयोः dharmacintakayoḥ
धर्मचिन्तकेषु dharmacintakeṣu