| Singular | Dual | Plural |
Nominativo |
धर्मचिन्तिनी
dharmacintinī
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिन्यः
dharmacintinyaḥ
|
Vocativo |
धर्मचिन्तिनि
dharmacintini
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिन्यः
dharmacintinyaḥ
|
Acusativo |
धर्मचिन्तिनीम्
dharmacintinīm
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिनीः
dharmacintinīḥ
|
Instrumental |
धर्मचिन्तिन्या
dharmacintinyā
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभिः
dharmacintinībhiḥ
|
Dativo |
धर्मचिन्तिन्यै
dharmacintinyai
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभ्यः
dharmacintinībhyaḥ
|
Ablativo |
धर्मचिन्तिन्याः
dharmacintinyāḥ
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभ्यः
dharmacintinībhyaḥ
|
Genitivo |
धर्मचिन्तिन्याः
dharmacintinyāḥ
|
धर्मचिन्तिन्योः
dharmacintinyoḥ
|
धर्मचिन्तिनीनाम्
dharmacintinīnām
|
Locativo |
धर्मचिन्तिन्याम्
dharmacintinyām
|
धर्मचिन्तिन्योः
dharmacintinyoḥ
|
धर्मचिन्तिनीषु
dharmacintinīṣu
|