Sanskrit tools

Sanskrit declension


Declension of धर्मचिन्तिनी dharmacintinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मचिन्तिनी dharmacintinī
धर्मचिन्तिन्यौ dharmacintinyau
धर्मचिन्तिन्यः dharmacintinyaḥ
Vocative धर्मचिन्तिनि dharmacintini
धर्मचिन्तिन्यौ dharmacintinyau
धर्मचिन्तिन्यः dharmacintinyaḥ
Accusative धर्मचिन्तिनीम् dharmacintinīm
धर्मचिन्तिन्यौ dharmacintinyau
धर्मचिन्तिनीः dharmacintinīḥ
Instrumental धर्मचिन्तिन्या dharmacintinyā
धर्मचिन्तिनीभ्याम् dharmacintinībhyām
धर्मचिन्तिनीभिः dharmacintinībhiḥ
Dative धर्मचिन्तिन्यै dharmacintinyai
धर्मचिन्तिनीभ्याम् dharmacintinībhyām
धर्मचिन्तिनीभ्यः dharmacintinībhyaḥ
Ablative धर्मचिन्तिन्याः dharmacintinyāḥ
धर्मचिन्तिनीभ्याम् dharmacintinībhyām
धर्मचिन्तिनीभ्यः dharmacintinībhyaḥ
Genitive धर्मचिन्तिन्याः dharmacintinyāḥ
धर्मचिन्तिन्योः dharmacintinyoḥ
धर्मचिन्तिनीनाम् dharmacintinīnām
Locative धर्मचिन्तिन्याम् dharmacintinyām
धर्मचिन्तिन्योः dharmacintinyoḥ
धर्मचिन्तिनीषु dharmacintinīṣu