| Singular | Dual | Plural |
Nominative |
धर्मचिन्तिनी
dharmacintinī
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिन्यः
dharmacintinyaḥ
|
Vocative |
धर्मचिन्तिनि
dharmacintini
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिन्यः
dharmacintinyaḥ
|
Accusative |
धर्मचिन्तिनीम्
dharmacintinīm
|
धर्मचिन्तिन्यौ
dharmacintinyau
|
धर्मचिन्तिनीः
dharmacintinīḥ
|
Instrumental |
धर्मचिन्तिन्या
dharmacintinyā
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभिः
dharmacintinībhiḥ
|
Dative |
धर्मचिन्तिन्यै
dharmacintinyai
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभ्यः
dharmacintinībhyaḥ
|
Ablative |
धर्मचिन्तिन्याः
dharmacintinyāḥ
|
धर्मचिन्तिनीभ्याम्
dharmacintinībhyām
|
धर्मचिन्तिनीभ्यः
dharmacintinībhyaḥ
|
Genitive |
धर्मचिन्तिन्याः
dharmacintinyāḥ
|
धर्मचिन्तिन्योः
dharmacintinyoḥ
|
धर्मचिन्तिनीनाम्
dharmacintinīnām
|
Locative |
धर्मचिन्तिन्याम्
dharmacintinyām
|
धर्मचिन्तिन्योः
dharmacintinyoḥ
|
धर्मचिन्तिनीषु
dharmacintinīṣu
|