Singular | Dual | Plural | |
Nominativo |
धर्मजा
dharmajā |
धर्मजे
dharmaje |
धर्मजाः
dharmajāḥ |
Vocativo |
धर्मजे
dharmaje |
धर्मजे
dharmaje |
धर्मजाः
dharmajāḥ |
Acusativo |
धर्मजाम्
dharmajām |
धर्मजे
dharmaje |
धर्मजाः
dharmajāḥ |
Instrumental |
धर्मजया
dharmajayā |
धर्मजाभ्याम्
dharmajābhyām |
धर्मजाभिः
dharmajābhiḥ |
Dativo |
धर्मजायै
dharmajāyai |
धर्मजाभ्याम्
dharmajābhyām |
धर्मजाभ्यः
dharmajābhyaḥ |
Ablativo |
धर्मजायाः
dharmajāyāḥ |
धर्मजाभ्याम्
dharmajābhyām |
धर्मजाभ्यः
dharmajābhyaḥ |
Genitivo |
धर्मजायाः
dharmajāyāḥ |
धर्मजयोः
dharmajayoḥ |
धर्मजानाम्
dharmajānām |
Locativo |
धर्मजायाम्
dharmajāyām |
धर्मजयोः
dharmajayoḥ |
धर्मजासु
dharmajāsu |