| Singular | Dual | Plural |
Nominativo |
धर्मजीवनः
dharmajīvanaḥ
|
धर्मजीवनौ
dharmajīvanau
|
धर्मजीवनाः
dharmajīvanāḥ
|
Vocativo |
धर्मजीवन
dharmajīvana
|
धर्मजीवनौ
dharmajīvanau
|
धर्मजीवनाः
dharmajīvanāḥ
|
Acusativo |
धर्मजीवनम्
dharmajīvanam
|
धर्मजीवनौ
dharmajīvanau
|
धर्मजीवनान्
dharmajīvanān
|
Instrumental |
धर्मजीवनेन
dharmajīvanena
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनैः
dharmajīvanaiḥ
|
Dativo |
धर्मजीवनाय
dharmajīvanāya
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनेभ्यः
dharmajīvanebhyaḥ
|
Ablativo |
धर्मजीवनात्
dharmajīvanāt
|
धर्मजीवनाभ्याम्
dharmajīvanābhyām
|
धर्मजीवनेभ्यः
dharmajīvanebhyaḥ
|
Genitivo |
धर्मजीवनस्य
dharmajīvanasya
|
धर्मजीवनयोः
dharmajīvanayoḥ
|
धर्मजीवनानाम्
dharmajīvanānām
|
Locativo |
धर्मजीवने
dharmajīvane
|
धर्मजीवनयोः
dharmajīvanayoḥ
|
धर्मजीवनेषु
dharmajīvaneṣu
|