| Singular | Dual | Plural |
Nominativo |
धर्मज्ञः
dharmajñaḥ
|
धर्मज्ञौ
dharmajñau
|
धर्मज्ञाः
dharmajñāḥ
|
Vocativo |
धर्मज्ञ
dharmajña
|
धर्मज्ञौ
dharmajñau
|
धर्मज्ञाः
dharmajñāḥ
|
Acusativo |
धर्मज्ञम्
dharmajñam
|
धर्मज्ञौ
dharmajñau
|
धर्मज्ञान्
dharmajñān
|
Instrumental |
धर्मज्ञेन
dharmajñena
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञैः
dharmajñaiḥ
|
Dativo |
धर्मज्ञाय
dharmajñāya
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञेभ्यः
dharmajñebhyaḥ
|
Ablativo |
धर्मज्ञात्
dharmajñāt
|
धर्मज्ञाभ्याम्
dharmajñābhyām
|
धर्मज्ञेभ्यः
dharmajñebhyaḥ
|
Genitivo |
धर्मज्ञस्य
dharmajñasya
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञानाम्
dharmajñānām
|
Locativo |
धर्मज्ञे
dharmajñe
|
धर्मज्ञयोः
dharmajñayoḥ
|
धर्मज्ञेषु
dharmajñeṣu
|