Singular | Dual | Plural | |
Nominativo |
धर्मदृष्टिः
dharmadṛṣṭiḥ |
धर्मदृष्टी
dharmadṛṣṭī |
धर्मदृष्टयः
dharmadṛṣṭayaḥ |
Vocativo |
धर्मदृष्टे
dharmadṛṣṭe |
धर्मदृष्टी
dharmadṛṣṭī |
धर्मदृष्टयः
dharmadṛṣṭayaḥ |
Acusativo |
धर्मदृष्टिम्
dharmadṛṣṭim |
धर्मदृष्टी
dharmadṛṣṭī |
धर्मदृष्टीः
dharmadṛṣṭīḥ |
Instrumental |
धर्मदृष्ट्या
dharmadṛṣṭyā |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभिः
dharmadṛṣṭibhiḥ |
Dativo |
धर्मदृष्टये
dharmadṛṣṭaye धर्मदृष्ट्यै dharmadṛṣṭyai |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Ablativo |
धर्मदृष्टेः
dharmadṛṣṭeḥ धर्मदृष्ट्याः dharmadṛṣṭyāḥ |
धर्मदृष्टिभ्याम्
dharmadṛṣṭibhyām |
धर्मदृष्टिभ्यः
dharmadṛṣṭibhyaḥ |
Genitivo |
धर्मदृष्टेः
dharmadṛṣṭeḥ धर्मदृष्ट्याः dharmadṛṣṭyāḥ |
धर्मदृष्ट्योः
dharmadṛṣṭyoḥ |
धर्मदृष्टीनाम्
dharmadṛṣṭīnām |
Locativo |
धर्मदृष्टौ
dharmadṛṣṭau धर्मदृष्ट्याम् dharmadṛṣṭyām |
धर्मदृष्ट्योः
dharmadṛṣṭyoḥ |
धर्मदृष्टिषु
dharmadṛṣṭiṣu |