| Singular | Dual | Plural |
Nominativo |
धर्मधातुपरिरक्षिणी
dharmadhātuparirakṣiṇī
|
धर्मधातुपरिरक्षिण्यौ
dharmadhātuparirakṣiṇyau
|
धर्मधातुपरिरक्षिण्यः
dharmadhātuparirakṣiṇyaḥ
|
Vocativo |
धर्मधातुपरिरक्षिणि
dharmadhātuparirakṣiṇi
|
धर्मधातुपरिरक्षिण्यौ
dharmadhātuparirakṣiṇyau
|
धर्मधातुपरिरक्षिण्यः
dharmadhātuparirakṣiṇyaḥ
|
Acusativo |
धर्मधातुपरिरक्षिणीम्
dharmadhātuparirakṣiṇīm
|
धर्मधातुपरिरक्षिण्यौ
dharmadhātuparirakṣiṇyau
|
धर्मधातुपरिरक्षिणीः
dharmadhātuparirakṣiṇīḥ
|
Instrumental |
धर्मधातुपरिरक्षिण्या
dharmadhātuparirakṣiṇyā
|
धर्मधातुपरिरक्षिणीभ्याम्
dharmadhātuparirakṣiṇībhyām
|
धर्मधातुपरिरक्षिणीभिः
dharmadhātuparirakṣiṇībhiḥ
|
Dativo |
धर्मधातुपरिरक्षिण्यै
dharmadhātuparirakṣiṇyai
|
धर्मधातुपरिरक्षिणीभ्याम्
dharmadhātuparirakṣiṇībhyām
|
धर्मधातुपरिरक्षिणीभ्यः
dharmadhātuparirakṣiṇībhyaḥ
|
Ablativo |
धर्मधातुपरिरक्षिण्याः
dharmadhātuparirakṣiṇyāḥ
|
धर्मधातुपरिरक्षिणीभ्याम्
dharmadhātuparirakṣiṇībhyām
|
धर्मधातुपरिरक्षिणीभ्यः
dharmadhātuparirakṣiṇībhyaḥ
|
Genitivo |
धर्मधातुपरिरक्षिण्याः
dharmadhātuparirakṣiṇyāḥ
|
धर्मधातुपरिरक्षिण्योः
dharmadhātuparirakṣiṇyoḥ
|
धर्मधातुपरिरक्षिणीनाम्
dharmadhātuparirakṣiṇīnām
|
Locativo |
धर्मधातुपरिरक्षिण्याम्
dharmadhātuparirakṣiṇyām
|
धर्मधातुपरिरक्षिण्योः
dharmadhātuparirakṣiṇyoḥ
|
धर्मधातुपरिरक्षिणीषु
dharmadhātuparirakṣiṇīṣu
|