Sanskrit tools

Sanskrit declension


Declension of धर्मधातुपरिरक्षिणी dharmadhātuparirakṣiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative धर्मधातुपरिरक्षिणी dharmadhātuparirakṣiṇī
धर्मधातुपरिरक्षिण्यौ dharmadhātuparirakṣiṇyau
धर्मधातुपरिरक्षिण्यः dharmadhātuparirakṣiṇyaḥ
Vocative धर्मधातुपरिरक्षिणि dharmadhātuparirakṣiṇi
धर्मधातुपरिरक्षिण्यौ dharmadhātuparirakṣiṇyau
धर्मधातुपरिरक्षिण्यः dharmadhātuparirakṣiṇyaḥ
Accusative धर्मधातुपरिरक्षिणीम् dharmadhātuparirakṣiṇīm
धर्मधातुपरिरक्षिण्यौ dharmadhātuparirakṣiṇyau
धर्मधातुपरिरक्षिणीः dharmadhātuparirakṣiṇīḥ
Instrumental धर्मधातुपरिरक्षिण्या dharmadhātuparirakṣiṇyā
धर्मधातुपरिरक्षिणीभ्याम् dharmadhātuparirakṣiṇībhyām
धर्मधातुपरिरक्षिणीभिः dharmadhātuparirakṣiṇībhiḥ
Dative धर्मधातुपरिरक्षिण्यै dharmadhātuparirakṣiṇyai
धर्मधातुपरिरक्षिणीभ्याम् dharmadhātuparirakṣiṇībhyām
धर्मधातुपरिरक्षिणीभ्यः dharmadhātuparirakṣiṇībhyaḥ
Ablative धर्मधातुपरिरक्षिण्याः dharmadhātuparirakṣiṇyāḥ
धर्मधातुपरिरक्षिणीभ्याम् dharmadhātuparirakṣiṇībhyām
धर्मधातुपरिरक्षिणीभ्यः dharmadhātuparirakṣiṇībhyaḥ
Genitive धर्मधातुपरिरक्षिण्याः dharmadhātuparirakṣiṇyāḥ
धर्मधातुपरिरक्षिण्योः dharmadhātuparirakṣiṇyoḥ
धर्मधातुपरिरक्षिणीनाम् dharmadhātuparirakṣiṇīnām
Locative धर्मधातुपरिरक्षिण्याम् dharmadhātuparirakṣiṇyām
धर्मधातुपरिरक्षिण्योः dharmadhātuparirakṣiṇyoḥ
धर्मधातुपरिरक्षिणीषु dharmadhātuparirakṣiṇīṣu