| Singular | Dual | Plural |
Nominativo |
धर्मनिबन्धः
dharmanibandhaḥ
|
धर्मनिबन्धौ
dharmanibandhau
|
धर्मनिबन्धाः
dharmanibandhāḥ
|
Vocativo |
धर्मनिबन्ध
dharmanibandha
|
धर्मनिबन्धौ
dharmanibandhau
|
धर्मनिबन्धाः
dharmanibandhāḥ
|
Acusativo |
धर्मनिबन्धम्
dharmanibandham
|
धर्मनिबन्धौ
dharmanibandhau
|
धर्मनिबन्धान्
dharmanibandhān
|
Instrumental |
धर्मनिबन्धेन
dharmanibandhena
|
धर्मनिबन्धाभ्याम्
dharmanibandhābhyām
|
धर्मनिबन्धैः
dharmanibandhaiḥ
|
Dativo |
धर्मनिबन्धाय
dharmanibandhāya
|
धर्मनिबन्धाभ्याम्
dharmanibandhābhyām
|
धर्मनिबन्धेभ्यः
dharmanibandhebhyaḥ
|
Ablativo |
धर्मनिबन्धात्
dharmanibandhāt
|
धर्मनिबन्धाभ्याम्
dharmanibandhābhyām
|
धर्मनिबन्धेभ्यः
dharmanibandhebhyaḥ
|
Genitivo |
धर्मनिबन्धस्य
dharmanibandhasya
|
धर्मनिबन्धयोः
dharmanibandhayoḥ
|
धर्मनिबन्धानाम्
dharmanibandhānām
|
Locativo |
धर्मनिबन्धे
dharmanibandhe
|
धर्मनिबन्धयोः
dharmanibandhayoḥ
|
धर्मनिबन्धेषु
dharmanibandheṣu
|