| Singular | Dual | Plural |
Nominativo |
धर्मपतिः
dharmapatiḥ
|
धर्मपती
dharmapatī
|
धर्मपतयः
dharmapatayaḥ
|
Vocativo |
धर्मपते
dharmapate
|
धर्मपती
dharmapatī
|
धर्मपतयः
dharmapatayaḥ
|
Acusativo |
धर्मपतिम्
dharmapatim
|
धर्मपती
dharmapatī
|
धर्मपतीन्
dharmapatīn
|
Instrumental |
धर्मपतिना
dharmapatinā
|
धर्मपतिभ्याम्
dharmapatibhyām
|
धर्मपतिभिः
dharmapatibhiḥ
|
Dativo |
धर्मपतये
dharmapataye
|
धर्मपतिभ्याम्
dharmapatibhyām
|
धर्मपतिभ्यः
dharmapatibhyaḥ
|
Ablativo |
धर्मपतेः
dharmapateḥ
|
धर्मपतिभ्याम्
dharmapatibhyām
|
धर्मपतिभ्यः
dharmapatibhyaḥ
|
Genitivo |
धर्मपतेः
dharmapateḥ
|
धर्मपत्योः
dharmapatyoḥ
|
धर्मपतीनाम्
dharmapatīnām
|
Locativo |
धर्मपतौ
dharmapatau
|
धर्मपत्योः
dharmapatyoḥ
|
धर्मपतिषु
dharmapatiṣu
|