| Singular | Dual | Plural |
Nominativo |
धर्मपरः
dharmaparaḥ
|
धर्मपरौ
dharmaparau
|
धर्मपराः
dharmaparāḥ
|
Vocativo |
धर्मपर
dharmapara
|
धर्मपरौ
dharmaparau
|
धर्मपराः
dharmaparāḥ
|
Acusativo |
धर्मपरम्
dharmaparam
|
धर्मपरौ
dharmaparau
|
धर्मपरान्
dharmaparān
|
Instrumental |
धर्मपरेण
dharmapareṇa
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरैः
dharmaparaiḥ
|
Dativo |
धर्मपराय
dharmaparāya
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरेभ्यः
dharmaparebhyaḥ
|
Ablativo |
धर्मपरात्
dharmaparāt
|
धर्मपराभ्याम्
dharmaparābhyām
|
धर्मपरेभ्यः
dharmaparebhyaḥ
|
Genitivo |
धर्मपरस्य
dharmaparasya
|
धर्मपरयोः
dharmaparayoḥ
|
धर्मपराणाम्
dharmaparāṇām
|
Locativo |
धर्मपरे
dharmapare
|
धर्मपरयोः
dharmaparayoḥ
|
धर्मपरेषु
dharmapareṣu
|