| Singular | Dual | Plural |
Nominativo |
धर्मपरायणः
dharmaparāyaṇaḥ
|
धर्मपरायणौ
dharmaparāyaṇau
|
धर्मपरायणाः
dharmaparāyaṇāḥ
|
Vocativo |
धर्मपरायण
dharmaparāyaṇa
|
धर्मपरायणौ
dharmaparāyaṇau
|
धर्मपरायणाः
dharmaparāyaṇāḥ
|
Acusativo |
धर्मपरायणम्
dharmaparāyaṇam
|
धर्मपरायणौ
dharmaparāyaṇau
|
धर्मपरायणान्
dharmaparāyaṇān
|
Instrumental |
धर्मपरायणेन
dharmaparāyaṇena
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणैः
dharmaparāyaṇaiḥ
|
Dativo |
धर्मपरायणाय
dharmaparāyaṇāya
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणेभ्यः
dharmaparāyaṇebhyaḥ
|
Ablativo |
धर्मपरायणात्
dharmaparāyaṇāt
|
धर्मपरायणाभ्याम्
dharmaparāyaṇābhyām
|
धर्मपरायणेभ्यः
dharmaparāyaṇebhyaḥ
|
Genitivo |
धर्मपरायणस्य
dharmaparāyaṇasya
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणानाम्
dharmaparāyaṇānām
|
Locativo |
धर्मपरायणे
dharmaparāyaṇe
|
धर्मपरायणयोः
dharmaparāyaṇayoḥ
|
धर्मपरायणेषु
dharmaparāyaṇeṣu
|