| Singular | Dual | Plural |
Nominativo |
धर्मपालः
dharmapālaḥ
|
धर्मपालौ
dharmapālau
|
धर्मपालाः
dharmapālāḥ
|
Vocativo |
धर्मपाल
dharmapāla
|
धर्मपालौ
dharmapālau
|
धर्मपालाः
dharmapālāḥ
|
Acusativo |
धर्मपालम्
dharmapālam
|
धर्मपालौ
dharmapālau
|
धर्मपालान्
dharmapālān
|
Instrumental |
धर्मपालेन
dharmapālena
|
धर्मपालाभ्याम्
dharmapālābhyām
|
धर्मपालैः
dharmapālaiḥ
|
Dativo |
धर्मपालाय
dharmapālāya
|
धर्मपालाभ्याम्
dharmapālābhyām
|
धर्मपालेभ्यः
dharmapālebhyaḥ
|
Ablativo |
धर्मपालात्
dharmapālāt
|
धर्मपालाभ्याम्
dharmapālābhyām
|
धर्मपालेभ्यः
dharmapālebhyaḥ
|
Genitivo |
धर्मपालस्य
dharmapālasya
|
धर्मपालयोः
dharmapālayoḥ
|
धर्मपालानाम्
dharmapālānām
|
Locativo |
धर्मपाले
dharmapāle
|
धर्मपालयोः
dharmapālayoḥ
|
धर्मपालेषु
dharmapāleṣu
|