| Singular | Dual | Plural |
Nominativo |
धर्मप्रतिरूपकः
dharmapratirūpakaḥ
|
धर्मप्रतिरूपकौ
dharmapratirūpakau
|
धर्मप्रतिरूपकाः
dharmapratirūpakāḥ
|
Vocativo |
धर्मप्रतिरूपक
dharmapratirūpaka
|
धर्मप्रतिरूपकौ
dharmapratirūpakau
|
धर्मप्रतिरूपकाः
dharmapratirūpakāḥ
|
Acusativo |
धर्मप्रतिरूपकम्
dharmapratirūpakam
|
धर्मप्रतिरूपकौ
dharmapratirūpakau
|
धर्मप्रतिरूपकान्
dharmapratirūpakān
|
Instrumental |
धर्मप्रतिरूपकेण
dharmapratirūpakeṇa
|
धर्मप्रतिरूपकाभ्याम्
dharmapratirūpakābhyām
|
धर्मप्रतिरूपकैः
dharmapratirūpakaiḥ
|
Dativo |
धर्मप्रतिरूपकाय
dharmapratirūpakāya
|
धर्मप्रतिरूपकाभ्याम्
dharmapratirūpakābhyām
|
धर्मप्रतिरूपकेभ्यः
dharmapratirūpakebhyaḥ
|
Ablativo |
धर्मप्रतिरूपकात्
dharmapratirūpakāt
|
धर्मप्रतिरूपकाभ्याम्
dharmapratirūpakābhyām
|
धर्मप्रतिरूपकेभ्यः
dharmapratirūpakebhyaḥ
|
Genitivo |
धर्मप्रतिरूपकस्य
dharmapratirūpakasya
|
धर्मप्रतिरूपकयोः
dharmapratirūpakayoḥ
|
धर्मप्रतिरूपकाणाम्
dharmapratirūpakāṇām
|
Locativo |
धर्मप्रतिरूपके
dharmapratirūpake
|
धर्मप्रतिरूपकयोः
dharmapratirūpakayoḥ
|
धर्मप्रतिरूपकेषु
dharmapratirūpakeṣu
|