Singular | Dual | Plural | |
Nominativo |
धर्मप्रवृत्तिः
dharmapravṛttiḥ |
धर्मप्रवृत्ती
dharmapravṛttī |
धर्मप्रवृत्तयः
dharmapravṛttayaḥ |
Vocativo |
धर्मप्रवृत्ते
dharmapravṛtte |
धर्मप्रवृत्ती
dharmapravṛttī |
धर्मप्रवृत्तयः
dharmapravṛttayaḥ |
Acusativo |
धर्मप्रवृत्तिम्
dharmapravṛttim |
धर्मप्रवृत्ती
dharmapravṛttī |
धर्मप्रवृत्तीः
dharmapravṛttīḥ |
Instrumental |
धर्मप्रवृत्त्या
dharmapravṛttyā |
धर्मप्रवृत्तिभ्याम्
dharmapravṛttibhyām |
धर्मप्रवृत्तिभिः
dharmapravṛttibhiḥ |
Dativo |
धर्मप्रवृत्तये
dharmapravṛttaye धर्मप्रवृत्त्यै dharmapravṛttyai |
धर्मप्रवृत्तिभ्याम्
dharmapravṛttibhyām |
धर्मप्रवृत्तिभ्यः
dharmapravṛttibhyaḥ |
Ablativo |
धर्मप्रवृत्तेः
dharmapravṛtteḥ धर्मप्रवृत्त्याः dharmapravṛttyāḥ |
धर्मप्रवृत्तिभ्याम्
dharmapravṛttibhyām |
धर्मप्रवृत्तिभ्यः
dharmapravṛttibhyaḥ |
Genitivo |
धर्मप्रवृत्तेः
dharmapravṛtteḥ धर्मप्रवृत्त्याः dharmapravṛttyāḥ |
धर्मप्रवृत्त्योः
dharmapravṛttyoḥ |
धर्मप्रवृत्तीनाम्
dharmapravṛttīnām |
Locativo |
धर्मप्रवृत्तौ
dharmapravṛttau धर्मप्रवृत्त्याम् dharmapravṛttyām |
धर्मप्रवृत्त्योः
dharmapravṛttyoḥ |
धर्मप्रवृत्तिषु
dharmapravṛttiṣu |