| Singular | Dual | Plural |
Nominativo |
धर्मभग्ना
dharmabhagnā
|
धर्मभग्ने
dharmabhagne
|
धर्मभग्नाः
dharmabhagnāḥ
|
Vocativo |
धर्मभग्ने
dharmabhagne
|
धर्मभग्ने
dharmabhagne
|
धर्मभग्नाः
dharmabhagnāḥ
|
Acusativo |
धर्मभग्नाम्
dharmabhagnām
|
धर्मभग्ने
dharmabhagne
|
धर्मभग्नाः
dharmabhagnāḥ
|
Instrumental |
धर्मभग्नया
dharmabhagnayā
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नाभिः
dharmabhagnābhiḥ
|
Dativo |
धर्मभग्नायै
dharmabhagnāyai
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नाभ्यः
dharmabhagnābhyaḥ
|
Ablativo |
धर्मभग्नायाः
dharmabhagnāyāḥ
|
धर्मभग्नाभ्याम्
dharmabhagnābhyām
|
धर्मभग्नाभ्यः
dharmabhagnābhyaḥ
|
Genitivo |
धर्मभग्नायाः
dharmabhagnāyāḥ
|
धर्मभग्नयोः
dharmabhagnayoḥ
|
धर्मभग्नानाम्
dharmabhagnānām
|
Locativo |
धर्मभग्नायाम्
dharmabhagnāyām
|
धर्मभग्नयोः
dharmabhagnayoḥ
|
धर्मभग्नासु
dharmabhagnāsu
|