| Singular | Dual | Plural |
Nominativo |
धर्मरतः
dharmarataḥ
|
धर्मरतौ
dharmaratau
|
धर्मरताः
dharmaratāḥ
|
Vocativo |
धर्मरत
dharmarata
|
धर्मरतौ
dharmaratau
|
धर्मरताः
dharmaratāḥ
|
Acusativo |
धर्मरतम्
dharmaratam
|
धर्मरतौ
dharmaratau
|
धर्मरतान्
dharmaratān
|
Instrumental |
धर्मरतेन
dharmaratena
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरतैः
dharmarataiḥ
|
Dativo |
धर्मरताय
dharmaratāya
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरतेभ्यः
dharmaratebhyaḥ
|
Ablativo |
धर्मरतात्
dharmaratāt
|
धर्मरताभ्याम्
dharmaratābhyām
|
धर्मरतेभ्यः
dharmaratebhyaḥ
|
Genitivo |
धर्मरतस्य
dharmaratasya
|
धर्मरतयोः
dharmaratayoḥ
|
धर्मरतानाम्
dharmaratānām
|
Locativo |
धर्मरते
dharmarate
|
धर्मरतयोः
dharmaratayoḥ
|
धर्मरतेषु
dharmarateṣu
|