Singular | Dual | Plural | |
Nominativo |
धर्मरुचिः
dharmaruciḥ |
धर्मरुची
dharmarucī |
धर्मरुचयः
dharmarucayaḥ |
Vocativo |
धर्मरुचे
dharmaruce |
धर्मरुची
dharmarucī |
धर्मरुचयः
dharmarucayaḥ |
Acusativo |
धर्मरुचिम्
dharmarucim |
धर्मरुची
dharmarucī |
धर्मरुचीः
dharmarucīḥ |
Instrumental |
धर्मरुच्या
dharmarucyā |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभिः
dharmarucibhiḥ |
Dativo |
धर्मरुचये
dharmarucaye धर्मरुच्यै dharmarucyai |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभ्यः
dharmarucibhyaḥ |
Ablativo |
धर्मरुचेः
dharmaruceḥ धर्मरुच्याः dharmarucyāḥ |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभ्यः
dharmarucibhyaḥ |
Genitivo |
धर्मरुचेः
dharmaruceḥ धर्मरुच्याः dharmarucyāḥ |
धर्मरुच्योः
dharmarucyoḥ |
धर्मरुचीनाम्
dharmarucīnām |
Locativo |
धर्मरुचौ
dharmarucau धर्मरुच्याम् dharmarucyām |
धर्मरुच्योः
dharmarucyoḥ |
धर्मरुचिषु
dharmaruciṣu |