Singular | Dual | Plural | |
Nominativo |
धर्मरुचि
dharmaruci |
धर्मरुचिनी
dharmarucinī |
धर्मरुचीनि
dharmarucīni |
Vocativo |
धर्मरुचे
dharmaruce धर्मरुचि dharmaruci |
धर्मरुचिनी
dharmarucinī |
धर्मरुचीनि
dharmarucīni |
Acusativo |
धर्मरुचि
dharmaruci |
धर्मरुचिनी
dharmarucinī |
धर्मरुचीनि
dharmarucīni |
Instrumental |
धर्मरुचिना
dharmarucinā |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभिः
dharmarucibhiḥ |
Dativo |
धर्मरुचिने
dharmarucine |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभ्यः
dharmarucibhyaḥ |
Ablativo |
धर्मरुचिनः
dharmarucinaḥ |
धर्मरुचिभ्याम्
dharmarucibhyām |
धर्मरुचिभ्यः
dharmarucibhyaḥ |
Genitivo |
धर्मरुचिनः
dharmarucinaḥ |
धर्मरुचिनोः
dharmarucinoḥ |
धर्मरुचीनाम्
dharmarucīnām |
Locativo |
धर्मरुचिनि
dharmarucini |
धर्मरुचिनोः
dharmarucinoḥ |
धर्मरुचिषु
dharmaruciṣu |