| Singular | Dual | Plural |
Nominativo |
धर्मलोपः
dharmalopaḥ
|
धर्मलोपौ
dharmalopau
|
धर्मलोपाः
dharmalopāḥ
|
Vocativo |
धर्मलोप
dharmalopa
|
धर्मलोपौ
dharmalopau
|
धर्मलोपाः
dharmalopāḥ
|
Acusativo |
धर्मलोपम्
dharmalopam
|
धर्मलोपौ
dharmalopau
|
धर्मलोपान्
dharmalopān
|
Instrumental |
धर्मलोपेन
dharmalopena
|
धर्मलोपाभ्याम्
dharmalopābhyām
|
धर्मलोपैः
dharmalopaiḥ
|
Dativo |
धर्मलोपाय
dharmalopāya
|
धर्मलोपाभ्याम्
dharmalopābhyām
|
धर्मलोपेभ्यः
dharmalopebhyaḥ
|
Ablativo |
धर्मलोपात्
dharmalopāt
|
धर्मलोपाभ्याम्
dharmalopābhyām
|
धर्मलोपेभ्यः
dharmalopebhyaḥ
|
Genitivo |
धर्मलोपस्य
dharmalopasya
|
धर्मलोपयोः
dharmalopayoḥ
|
धर्मलोपानाम्
dharmalopānām
|
Locativo |
धर्मलोपे
dharmalope
|
धर्मलोपयोः
dharmalopayoḥ
|
धर्मलोपेषु
dharmalopeṣu
|