| Singular | Dual | Plural |
Nominativo |
धर्मवर्धना
dharmavardhanā
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनाः
dharmavardhanāḥ
|
Vocativo |
धर्मवर्धने
dharmavardhane
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनाः
dharmavardhanāḥ
|
Acusativo |
धर्मवर्धनाम्
dharmavardhanām
|
धर्मवर्धने
dharmavardhane
|
धर्मवर्धनाः
dharmavardhanāḥ
|
Instrumental |
धर्मवर्धनया
dharmavardhanayā
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनाभिः
dharmavardhanābhiḥ
|
Dativo |
धर्मवर्धनायै
dharmavardhanāyai
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनाभ्यः
dharmavardhanābhyaḥ
|
Ablativo |
धर्मवर्धनायाः
dharmavardhanāyāḥ
|
धर्मवर्धनाभ्याम्
dharmavardhanābhyām
|
धर्मवर्धनाभ्यः
dharmavardhanābhyaḥ
|
Genitivo |
धर्मवर्धनायाः
dharmavardhanāyāḥ
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनानाम्
dharmavardhanānām
|
Locativo |
धर्मवर्धनायाम्
dharmavardhanāyām
|
धर्मवर्धनयोः
dharmavardhanayoḥ
|
धर्मवर्धनासु
dharmavardhanāsu
|