| Singular | Dual | Plural |
Nominativo |
धर्मवसुप्रदम्
dharmavasupradam
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदानि
dharmavasupradāni
|
Vocativo |
धर्मवसुप्रद
dharmavasuprada
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदानि
dharmavasupradāni
|
Acusativo |
धर्मवसुप्रदम्
dharmavasupradam
|
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदानि
dharmavasupradāni
|
Instrumental |
धर्मवसुप्रदेन
dharmavasupradena
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदैः
dharmavasupradaiḥ
|
Dativo |
धर्मवसुप्रदाय
dharmavasupradāya
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदेभ्यः
dharmavasupradebhyaḥ
|
Ablativo |
धर्मवसुप्रदात्
dharmavasupradāt
|
धर्मवसुप्रदाभ्याम्
dharmavasupradābhyām
|
धर्मवसुप्रदेभ्यः
dharmavasupradebhyaḥ
|
Genitivo |
धर्मवसुप्रदस्य
dharmavasupradasya
|
धर्मवसुप्रदयोः
dharmavasupradayoḥ
|
धर्मवसुप्रदानाम्
dharmavasupradānām
|
Locativo |
धर्मवसुप्रदे
dharmavasuprade
|
धर्मवसुप्रदयोः
dharmavasupradayoḥ
|
धर्मवसुप्रदेषु
dharmavasupradeṣu
|