| Singular | Dual | Plural |
Nominativo |
धर्मवाणिजिकः
dharmavāṇijikaḥ
|
धर्मवाणिजिकौ
dharmavāṇijikau
|
धर्मवाणिजिकाः
dharmavāṇijikāḥ
|
Vocativo |
धर्मवाणिजिक
dharmavāṇijika
|
धर्मवाणिजिकौ
dharmavāṇijikau
|
धर्मवाणिजिकाः
dharmavāṇijikāḥ
|
Acusativo |
धर्मवाणिजिकम्
dharmavāṇijikam
|
धर्मवाणिजिकौ
dharmavāṇijikau
|
धर्मवाणिजिकान्
dharmavāṇijikān
|
Instrumental |
धर्मवाणिजिकेन
dharmavāṇijikena
|
धर्मवाणिजिकाभ्याम्
dharmavāṇijikābhyām
|
धर्मवाणिजिकैः
dharmavāṇijikaiḥ
|
Dativo |
धर्मवाणिजिकाय
dharmavāṇijikāya
|
धर्मवाणिजिकाभ्याम्
dharmavāṇijikābhyām
|
धर्मवाणिजिकेभ्यः
dharmavāṇijikebhyaḥ
|
Ablativo |
धर्मवाणिजिकात्
dharmavāṇijikāt
|
धर्मवाणिजिकाभ्याम्
dharmavāṇijikābhyām
|
धर्मवाणिजिकेभ्यः
dharmavāṇijikebhyaḥ
|
Genitivo |
धर्मवाणिजिकस्य
dharmavāṇijikasya
|
धर्मवाणिजिकयोः
dharmavāṇijikayoḥ
|
धर्मवाणिजिकानाम्
dharmavāṇijikānām
|
Locativo |
धर्मवाणिजिके
dharmavāṇijike
|
धर्मवाणिजिकयोः
dharmavāṇijikayoḥ
|
धर्मवाणिजिकेषु
dharmavāṇijikeṣu
|