| Singular | Dual | Plural |
Nominativo |
धर्मवादः
dharmavādaḥ
|
धर्मवादौ
dharmavādau
|
धर्मवादाः
dharmavādāḥ
|
Vocativo |
धर्मवाद
dharmavāda
|
धर्मवादौ
dharmavādau
|
धर्मवादाः
dharmavādāḥ
|
Acusativo |
धर्मवादम्
dharmavādam
|
धर्मवादौ
dharmavādau
|
धर्मवादान्
dharmavādān
|
Instrumental |
धर्मवादेन
dharmavādena
|
धर्मवादाभ्याम्
dharmavādābhyām
|
धर्मवादैः
dharmavādaiḥ
|
Dativo |
धर्मवादाय
dharmavādāya
|
धर्मवादाभ्याम्
dharmavādābhyām
|
धर्मवादेभ्यः
dharmavādebhyaḥ
|
Ablativo |
धर्मवादात्
dharmavādāt
|
धर्मवादाभ्याम्
dharmavādābhyām
|
धर्मवादेभ्यः
dharmavādebhyaḥ
|
Genitivo |
धर्मवादस्य
dharmavādasya
|
धर्मवादयोः
dharmavādayoḥ
|
धर्मवादानाम्
dharmavādānām
|
Locativo |
धर्मवादे
dharmavāde
|
धर्मवादयोः
dharmavādayoḥ
|
धर्मवादेषु
dharmavādeṣu
|