| Singular | Dual | Plural |
Nominativo |
धर्मविरोधवती
dharmavirodhavatī
|
धर्मविरोधवत्यौ
dharmavirodhavatyau
|
धर्मविरोधवत्यः
dharmavirodhavatyaḥ
|
Vocativo |
धर्मविरोधवति
dharmavirodhavati
|
धर्मविरोधवत्यौ
dharmavirodhavatyau
|
धर्मविरोधवत्यः
dharmavirodhavatyaḥ
|
Acusativo |
धर्मविरोधवतीम्
dharmavirodhavatīm
|
धर्मविरोधवत्यौ
dharmavirodhavatyau
|
धर्मविरोधवतीः
dharmavirodhavatīḥ
|
Instrumental |
धर्मविरोधवत्या
dharmavirodhavatyā
|
धर्मविरोधवतीभ्याम्
dharmavirodhavatībhyām
|
धर्मविरोधवतीभिः
dharmavirodhavatībhiḥ
|
Dativo |
धर्मविरोधवत्यै
dharmavirodhavatyai
|
धर्मविरोधवतीभ्याम्
dharmavirodhavatībhyām
|
धर्मविरोधवतीभ्यः
dharmavirodhavatībhyaḥ
|
Ablativo |
धर्मविरोधवत्याः
dharmavirodhavatyāḥ
|
धर्मविरोधवतीभ्याम्
dharmavirodhavatībhyām
|
धर्मविरोधवतीभ्यः
dharmavirodhavatībhyaḥ
|
Genitivo |
धर्मविरोधवत्याः
dharmavirodhavatyāḥ
|
धर्मविरोधवत्योः
dharmavirodhavatyoḥ
|
धर्मविरोधवतीनाम्
dharmavirodhavatīnām
|
Locativo |
धर्मविरोधवत्याम्
dharmavirodhavatyām
|
धर्मविरोधवत्योः
dharmavirodhavatyoḥ
|
धर्मविरोधवतीषु
dharmavirodhavatīṣu
|